B 150-1 Śivanṛtya

Manuscript culture infobox

Filmed in: B 150/1
Title: Śivanṛtya
Dimensions: 27.5 x 10 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/343
Remarks: continuation from B 149/12

Reel No. B 150-1

Inventory No. 66269

Title Śivanṛtyasthirāṅka

Remarks paṭala 1–8, 12, 13

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; the last two folios are damaged

Size 27.5 x 10 cm

Binding Hole none

Folios 38

Lines per Folio 8–10

Foliation figures in both margins with marginal title śiva (left) and nṛtye (right)

Place of Deposit NAK

Accession No. 2/343

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

mahānṛtyāvasāne tu paripṛchati pārvati ||
giriśaṃ śiraśā natvā candrārdhakṛtaśeṣaraṃ || 1 ||

śrīdevy uvāca ||    ||

devadeva mahādeva śṛṣṭisthityaṃtakāraka ||
pūrvam uktāni yaṃtrāṇi kathayasva kṛpānidhe || 2 ||

śrīdakṣiṇāmūrtir uvāca ||    ||

śṛṇuṣvāvahitā bhūtvā girije prāṇavallabhe ||
akathyaṃ paramārtheṇa tathāpi kathayāmi te || 3 ||

viṣamānyakajaṃtrāṇi(!) kathyaṃte prathamaṃ śṛṇu ||
nava 9 koṣṭātmake yaṃtre dvitīye 2 saptame 7 tathā || 4 ||

rasa 6 saṃjñe tha navame 9 pañcame 5 prathame 1 tathā ||
caturthe 4 ca tritīye 3 ca vasusaṃjñe 8 likhed budhaḥ || 5 || (fol. 1v1–6)

End

|| bhūmau 1 koṣṭe likhed (d)aṃkān gopyaṃ ……………
⁅sā⁆(3)dhyasādhakayor varṇānaddhī(hṛ)tya tataḥ śive ||
pūrvapūrvavilomena pūrayet sādhakayo………
(4)pūrvoktaiś cāṣṭagaṃdhais tu vilikhet prāṇavallabhe ||
sādhyam atra varārohe devī jyeṣṭha ………………
(5) .. .. .. .. rayed aṃ .. saṃ lagnaṃ .. .. .. .. .. .. .. .. .. ..
.. ṇā .et. sorodho jāyate……..…………………………………………/// (fol. 38v2–6)

Sub-colophons

iti śrīdakṣiṇāmūrtipārvatisaṃvāde śivanṛtye sthirāṃke nava 9 koṣṭayaṃtravidhiḥ prathamapaṭṭalaḥ || 1 || (fol. 2r4–5)

iti śrīśivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde pañcaviṃśatikoṣṭajaṃtravidhiḥ dvitīyapaṭṭala || 2 || (fol. 2v8–9)

iti śivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde ekonapañcāśakoṣṭayaṃtravidhis tritīyapaṭṭalaḥ || 3 || (fol. 4r3–4)

iti śrīsarvataṃtrottame nagedraprayāṇe śivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde catuḥṣaṣṭhikoṣṭayaṃtravidhir aṣṭamapaṭṭalaḥ || 8 || śubhaṃ || (fol. 9v9–10)

iti sarvataṃtrottame nagedraprayāṇe śrīdakṣiṇāmūrtipārvatīsaṃvāde śivanṛttye yaṃtraleṣaṇavidhir dvādaśapaṭṭalaḥ || 12 || (fol. 14v5–6)

iti śrīsarvataṃtrottame nageṃdraprayāne śrīdakṣiṇāmūrtipārvatisaṃvāde śivanṛtye carāṃke navakoṣṭajaṃtravivaraṇaṃ trayodaśaḥ paṭṭalaḥ || 13 || (fol. 29v8–9, 30r1)

Microfilm Details

Reel No. B 150/1

Date of Filming 04-11-1971

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks Folios 1–16r are photographed in B 149/12 too.

Catalogued by SG/MD

Date 05-09-2013