B 150-1 Śivanṛtya
Manuscript culture infobox
Filmed in: B 150/1
Title: Śivanṛtya
Dimensions: 27.5 x 10 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/343
Remarks: continuation from B 149/12
Reel No. B 150-1
Inventory No. 66269
Title Śivanṛtyasthirāṅka
Remarks paṭala 1–8, 12, 13
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; the last two folios are damaged
Size 27.5 x 10 cm
Binding Hole none
Folios 38
Lines per Folio 8–10
Foliation figures in both margins with marginal title śiva (left) and nṛtye (right)
Place of Deposit NAK
Accession No. 2/343
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
mahānṛtyāvasāne tu paripṛchati pārvati ||
giriśaṃ śiraśā natvā candrārdhakṛtaśeṣaraṃ || 1 ||
śrīdevy uvāca || ||
devadeva mahādeva śṛṣṭisthityaṃtakāraka ||
pūrvam uktāni yaṃtrāṇi kathayasva kṛpānidhe || 2 ||
śrīdakṣiṇāmūrtir uvāca || ||
śṛṇuṣvāvahitā bhūtvā girije prāṇavallabhe ||
akathyaṃ paramārtheṇa tathāpi kathayāmi te || 3 ||
viṣamānyakajaṃtrāṇi(!) kathyaṃte prathamaṃ śṛṇu ||
nava 9 koṣṭātmake yaṃtre dvitīye 2 saptame 7 tathā || 4 ||
rasa 6 saṃjñe tha navame 9 pañcame 5 prathame 1 tathā ||
caturthe 4 ca tritīye 3 ca vasusaṃjñe 8 likhed budhaḥ || 5 ||
(fol. 1v1–6)
End
|| bhūmau 1 koṣṭe likhed (d)aṃkān gopyaṃ ……………
⁅sā⁆(3)dhyasādhakayor varṇānaddhī(hṛ)tya tataḥ śive ||
pūrvapūrvavilomena pūrayet sādhakayo………
(4)pūrvoktaiś cāṣṭagaṃdhais tu vilikhet prāṇavallabhe ||
sādhyam atra varārohe devī jyeṣṭha ………………
(5) .. .. .. .. rayed aṃ .. saṃ lagnaṃ .. .. .. .. .. .. .. .. .. ..
.. ṇā .et. sorodho jāyate……..…………………………………………/// (fol. 38v2–6)
Sub-colophons
iti śrīdakṣiṇāmūrtipārvatisaṃvāde śivanṛtye sthirāṃke nava 9 koṣṭayaṃtravidhiḥ prathamapaṭṭalaḥ || 1 || (fol. 2r4–5)
iti śrīśivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde pañcaviṃśatikoṣṭajaṃtravidhiḥ dvitīyapaṭṭala || 2 || (fol. 2v8–9)
iti śivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde ekonapañcāśakoṣṭayaṃtravidhis tritīyapaṭṭalaḥ || 3 || (fol. 4r3–4)
…
iti śrīsarvataṃtrottame nagedraprayāṇe śivanṛtye sthirāṃke śrīdakṣiṇāmūrtipārvatīsaṃvāde catuḥṣaṣṭhikoṣṭayaṃtravidhir aṣṭamapaṭṭalaḥ || 8 || śubhaṃ || (fol. 9v9–10)
iti sarvataṃtrottame nagedraprayāṇe śrīdakṣiṇāmūrtipārvatīsaṃvāde śivanṛttye yaṃtraleṣaṇavidhir dvādaśapaṭṭalaḥ || 12 || (fol. 14v5–6)
iti śrīsarvataṃtrottame nageṃdraprayāne śrīdakṣiṇāmūrtipārvatisaṃvāde śivanṛtye carāṃke navakoṣṭajaṃtravivaraṇaṃ trayodaśaḥ paṭṭalaḥ || 13 || (fol. 29v8–9, 30r1)
Microfilm Details
Reel No. B 150/1
Date of Filming 04-11-1971
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks Folios 1–16r are photographed in B 149/12 too.
Catalogued by SG/MD
Date 05-09-2013